वांछित मन्त्र चुनें

स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् । म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

satyam id vā u taṁ vayam indraṁ stavāma nānṛtam | mahām̐ asunvato vadho bhūri jyotīṁṣi sunvato bhadrā indrasya rātayaḥ ||

पद पाठ

स॒त्यम् । इर् । वै । ऊँ॒ इति॑ । तम् । व॒यम् । इन्द्र॑म् । स्त॒वा॒म॒ । न । अनृ॑तम् । म॒हान् । असु॑न्वतः । व॒धः । भूरि॑ । ज्योतीं॑षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ ८.६२.१२

ऋग्वेद » मण्डल:8» सूक्त:62» मन्त्र:12 | अष्टक:6» अध्याय:4» वर्ग:41» मन्त्र:6 | मण्डल:8» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - भगवान् (मानुषा) माननीय जातियों तथा (युगा) मास, वर्ष ऋतु आदि कालों को (कृणवत्) बनाता और अपने वश में रखता है। यहाँ दृष्टान्त देते हैं (इव) जैसे (समना) समानमनस्का और मनोहारिणी स्त्री (वपुष्यतः) स्त्रीदेहाभिलाषी पुरुषों को अपने वश में रखती हि, (इन्द्रः) वह भगवान् (तत्+चेतनम्) उस वशीकरण विज्ञान को (विदे) जानता है, (अध+श्रुतः) अतः वह परम प्रसिद्ध है ॥९॥
भावार्थभाषाः - हे मनुष्यों ! जैसे ईश्वर अपनी अधीनता में सबको रखता है, तद्वत् अपने आचरणों से सत्पुरुषों को विवश करो ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - भगवान्। मानुषा=मानुषान्। युगा=युगानि=कालांश्च स्ववशे। कृणवत्=करोति। अत्र दृष्टान्तः=समनेव। वपुष्यतः=वपुः=स्त्रीशरीरमिच्छतो जनान्। समना= समानमनस्का मनोहारिणीव। इन्द्रः खलु। तत्=चेतनं चेतनाजनकमुत्साहवर्धकम् कर्म। विदे=जानाति सर्वान् वशीकर्तुं जानातीत्यर्थः। अध=अथ श्रुतोऽस्ति ॥९॥